Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
॥२२॥
४३८
संस्कृत स्तोत्र संग्रह. संयोगतो दुःखमनेकभेद, यतोऽश्नुते जन्म वनेशरोरी, ततस्विधासौ परिवर्ननीयो, यियासुना निर्वृतिमात्मनीनाम् सर्व निराकृत्य विकल्पनाले, संसारकान्तारनिपातहेतुम् , विविक्तमात्मानमवेदयमाणों, निलीयसे त्वं परमात्मतत्त्वे स्वयं कृतं कर्म यदात्मना पुरा, फलं तदीयं लभते शुभाशुभम् , परेण दत्तं यदि लम्यते स्फुटं, स्वयंकृतं कर्म निरर्थकं तदा विमुक्तिमार्गप्रतिकूलवर्तिना, मया कषायाक्षवशेन दुधिया, चारित्रशुद्धर्यदकारि लोपनं, तदस्तु मिथ्या मम दुष्कृतं प्रभो!
॥२३॥
॥२४॥
॥२५॥
॥ श्री रत्नाकरपञ्चविंशतिः ॥
उपजाति वृत्तम्
arcom श्रेय:श्रियां मंगलकेलिसद्मा, नरेंद्रदेवेंद्रनतांघ्रिपद्म! ॥ सर्वज्ञ! सर्वातिशयप्रधान!, चिरंजयज्ञानकलानिधान ! जगत्रयाधार! कृपावतार!, दुर्वारसंसारविकारवैद्य! ।। श्रीवीतरागा त्वयिंमुग्धभावा-द्विज्ञप्रमोविज्ञपयामिकिचित् ॥२॥ किं वाललीलाकलितो न वालः, पित्रो:पुरो जल्पति निर्विकल्पः ॥ तथा यथार्थ कथयामि नाथ !, निजाशयं सानुशयस्तवाग्रे ॥३॥ दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽभितप्तम् ॥ शुभोनभावोऽप्यभवभवेऽस्मिन् , विभो मया भ्रांतमहो मुधेव ॥४॥ दाधोऽग्निना क्रोधमयेन दप्टो, दुष्टेन लोभाख्यमहोरगेण || ग्रस्तोऽभिमानानगरेण माया-जालेन बद्धोऽस्मि कथं भजे त्वां ॥५॥

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427