Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 407
________________ संस्कृत स्तोत्र संग्रह. मोहक्षयादनुभवन्नपि नाथ ! मत्यों, नूनं गुणान् गणयितुं न तव क्षमेत । कल्पांतवांतपयसः प्रकटोऽपि यस्मान्मीयेत केन जलधेर्ननुरत्नराशिः ॥४॥ अभ्युद्यतोऽस्मितवनाथ ! जडाशयोऽपि, कर्तुस्तवं लसदसंख्यगुणाकरस्य । बालेोऽपि किन निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांऽबुराशेः ॥ ये योगिनामपि न यांति गुणास्तवेश, वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं, जल्पति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचित्यमहिमा जिनसंस्तवस्ते, नामापि पाति भवतो भवतो जगति । तीव्रातपोपहतपांथजनान्निदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृद्वर्तिनि त्वयि विभोशिथिलीभवंति, जंतोः क्षणेन निविडा अपिकर्मबंधाः । सद्यो भुजंगममया इव मध्यभाग - मभ्यागते वनशिखंडिन चंदनस्य ॥८॥ मुच्यंत एव मनुजाः सहसा जिनेंद्र, रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चोरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन! कथं भविनां त एव, त्वामुद्वहंति हृदयेन यदुत्तरंतः । यद्वाहृतिस्तरति यज्जलमेषनून - मंतर्गतस्य मरुतः स किलानुभावः ||१०|| यस्मिन् हरप्रभृतयोऽपिहतप्रभावाः, सोऽपित्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन, पीतं न कि तदपि दुर्द्धरवाडवेन ॥११॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना - स्त्वानंतवः कथमहो हृदये दधानाः । जन्मोदधि लघुतरंत्यतिलाघवेन, चिंत्यो न त महतां यदिवा प्रभावः | १२ | क्रोधस्त्वयायदिविभोप्रथमंनिरस्तो, ध्वस्तास्तदावतकथंकिलकर्मचौराः, प्लोषत्यमुत्रयदिवाशिशिराऽपिलोके, नीलद्रुमाणिविपिनानिनकि हिमानी||१३|| त्वां योगिनो जिन सदा परमात्मरूप - मन्वेषयति हृदयांबुजकोशदेशे । पूतस्य निर्मलरुचेर्यदि वा किमन्य- दक्षस्य संभवि पदं ननुकर्णिकायाः॥१४॥ ४३०

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427