Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 395
________________ उत्तराध्ययन सूत्रं श्रध्ययनं ३६ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहन्त्रेणं, चोहस सागरावमा सप्तदश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । महाशुक्रे जघन्येन, चतुर्दश सागरोपमाणि अट्ठारस सागराई, उक्कोण oिf भवे । सहस्सारम्मि जहनेणं, सत्तरस सागरोवमा | अष्टादश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । सहस्रारे जघन्येन, सप्तदश सागरोपमाणि सागरा श्रउणवीसं तु, उक्कोसेण ठिई भवे । प्राणयम्मि जहन्नेणं, अठ्ठारस सागरावमा सागरोपमाणां एकोनविशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आनते जघन्येन, अष्टादश सागरोपमाणि वीसं तु सागराई, उक्कोसेण ठिई भवे । पाणयग्णि जहनेणं, सागरा प्रउणवीसई विशतिस्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । - प्राणते' जघन्येन, सागरोपमाणां एकोनविशतिः सागरा इक्कीसं तु, उक्कोसेण ठिई भवे । धारणम्मि जहन्त्रेणं, घीसई सागरोवमा सागरोपमाणां एकविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आरणे जघन्येन, विंशतिः सागरोपमाणि बावीसं सागराई, उक्कोसेण ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई द्वाविंशति. सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अच्युने जघन्येन, सागरोपमाणाम् एकविशतिः ४१७ કા ॥२२६॥ ॥२२७॥ ॥२२७॥ ॥२२५॥ ॥२२८॥ ॥२२६॥ ॥२२९॥ ॥२३०॥ ॥२३०॥ ॥२३१॥ ॥२३१॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427