Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 394
________________ उत्तराध्ययन सूत्रं अध्ययनं ३६. सव्वत्थसिद्धगा चव, पंचहाणुत्तरा सुरा । इय वैमाणिया एण्ऽग्रहा एवमायप्रो सर्वार्थसिद्धकाचैव, पंचधानुत्तराः सुराः । इति वैमानिका एते, अनेकधा एवमाद्रयः लोगस्स एगदेसस्मि ते सव्वेवि विग्राहिया | इत्तो कालविभागं तु, तेसि वुच्छं चउहिं लोकस्यैकदेशे, ते सर्वेऽपि व्याख्याताः । इतः कालविभागं तु, तेषां हृदये चतुर्विधम् संत पप्पणाईया, अपज्जर्वासवाचि य । ठि पहुच साईया, सपज्जवसियाचि य संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिप्रतीत्यसादिकाः सपर्यवसिता अपि च , साहीयं सागरं एवं उक्कोसेण ठिर्ड भवे । भोमेजाणं जहणं, दसवाससहस्सिया साधिकं सागरमेकं, उत्कर्षेण स्थितिर्मवेत् । भौमेयानां जघन्येन, दशवर्षसहस्रिका पलिश्रोत्रममेगं तु, उक्कोसेण ठिई भवे । वन्तराणं जहनेणं, दसवाससहस्सिया पल्योपममेकंतु, उत्कर्षेण स्थितिर्भवेत् । व्यन्तराणां जघन्येन, दशवर्षसहस्रिका पलिप्रोवममेगं तु, वासलक्खेण साहियं । पलिप्रोम भागो, जोइसेस जहनिया पल्योपममेकं तु, वर्षलनेण साधिकम् । पल्योपमम्याष्टमभागः, ज्योतिष्केषु जघन्यका E ॥२९४॥ ॥२२४॥ Ta ॥२१५॥ ॥२९६॥ ॥२२६॥ ॥२६७॥ ॥२१७॥ ॥२१८॥ ॥२१८॥ KETA ॥२१९ ॥

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427