Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 392
________________ उत्तराध्ययनसूत्र अध्ययनं ३६. ४१३ देवा चउबिहा वृत्ता, ते मे कित्तयो सुण । भोमिळवाणमन्तरजोइसवेमाणिया तहा ॥२०२१ देवाश्चतुर्विधा उक्ताः, तान्मे कीर्तयत:शृणु । भौमेया व्यन्तराः, ज्योतिष्कावैमानिकास्तथा ॥२०२ दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०३ दशधा तु भवनवासिनः, अष्टया वनचारिणः । पंचविधा ज्योतिप्काः, द्विविधा वैमानिकास्तथा ॥२०॥ असुरा नागसुवण्णा, विजू अग्गी वियाहिया । दीवादहिदिसा वाया, थणिया भवणवासियो ॥२०४ असुरा नागाः सुवर्णा, विद्युतोऽग्नयोव्याख्याताः । द्वीपा उदधयोदिशो वायवः, स्तनिता भवनवासिनः ॥२०॥ पिसायभूया जक्खा य, रक्खसा किन्नरा किपुरिसा । महारगा य गन्धवा, प्रहविहा वाणमन्तरा ॥२०॥ पिशाचा भूता यक्षाच, राक्षसा: किन्नराः किंपुरुषाः । महोरगाश्च गन्धर्वाः, अष्टविधा व्यन्तरा ॥२०॥ चन्दा सूरा य नक्खत्ता, गहा तारागणा तहा। ठिया विचारिणो चेव, पंचहा जोइसालया ॥२०६॥ चन्द्रसूर्यौ च नक्षत्राणि, ग्रहास्तारागणाम्तया । स्थिरा विचारिणश्चैव, पंचधा ज्योतिरालया: ॥२०॥ वेमाणिया उ जे देवा, दुविहा ते वियाहिया ! कप्पोवगा य बोधवा कप्पाईया तहेव या २०७ वैमानिकास्तु ये देवाः, द्विविधास्ते व्याख्याताः कल्पोपगाश्च बोहल्याः, कल्पातीतास्तथैव च ॥२०७॥

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427