Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
जैन सिद्धांत पाउमाळा. समुच्छिनाण एसेव, मेश्रो होइ वियाहियो । लोगस्स एगदेसम्मि, ते सव्वे वि वियाहिया १६॥ संमृच्छिमाणामेष एव, भेदो भवति व्याख्यातः । लोकस्यैकदेशे, ते सर्वेऽपिव्याख्याताः - ॥१९६॥ संतई पप्पणाईया, अप्पजवसियावि य । ठिई पडुच साईया, सपजवसियावि य ॥१६॥
सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९॥ पलिग्रोवमाउ तित्रिय, उक्कोसेण विश्राहिया । आउहिई मणुयाणं, अन्तोमुहुतं जहनिया ॥१८॥ पल्योपमानि तु त्रीणि च, उत्कर्षेण व्याख्याता ।
आयु:स्थितिर्मनुजानां, अन्तर्मुहूर्त जघन्यका ॥१९८॥ पलिप्रोवमाई तिणि उ, उक्कोसेण वियाहिया । पुन्बकोडिपुहत्तेणं, अन्तोमुहुत्तं जहनिया
पल्योपमानि त्रीणि तु, उत्कर्षेण व्याख्याता । पूर्वकोटोटथक्त्वेन, अन्तर्मुहर्त जघन्यका ॥१९९॥ कायठिई मणुयाणं, अन्तरं तेसिमं भवे । अणन्तकालमुक्कोसं, अन्तोमुहुतं जहन्नयं
॥२०॥ कायस्थितिमनुजानां, अन्तरं तेषामिदं भवेत् । अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् एएसिं वणश्रो चेव, गन्धो रसफासत्रो । संठाणदेसो पावि, विहाणाई सहस्ससो
॥२०१॥ एतेषां वर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः
॥२०१॥

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427