________________
जैन सिद्धांत पाउमाळा. समुच्छिनाण एसेव, मेश्रो होइ वियाहियो । लोगस्स एगदेसम्मि, ते सव्वे वि वियाहिया १६॥ संमृच्छिमाणामेष एव, भेदो भवति व्याख्यातः । लोकस्यैकदेशे, ते सर्वेऽपिव्याख्याताः - ॥१९६॥ संतई पप्पणाईया, अप्पजवसियावि य । ठिई पडुच साईया, सपजवसियावि य ॥१६॥
सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९॥ पलिग्रोवमाउ तित्रिय, उक्कोसेण विश्राहिया । आउहिई मणुयाणं, अन्तोमुहुतं जहनिया ॥१८॥ पल्योपमानि तु त्रीणि च, उत्कर्षेण व्याख्याता ।
आयु:स्थितिर्मनुजानां, अन्तर्मुहूर्त जघन्यका ॥१९८॥ पलिप्रोवमाई तिणि उ, उक्कोसेण वियाहिया । पुन्बकोडिपुहत्तेणं, अन्तोमुहुत्तं जहनिया
पल्योपमानि त्रीणि तु, उत्कर्षेण व्याख्याता । पूर्वकोटोटथक्त्वेन, अन्तर्मुहर्त जघन्यका ॥१९९॥ कायठिई मणुयाणं, अन्तरं तेसिमं भवे । अणन्तकालमुक्कोसं, अन्तोमुहुतं जहन्नयं
॥२०॥ कायस्थितिमनुजानां, अन्तरं तेषामिदं भवेत् । अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् एएसिं वणश्रो चेव, गन्धो रसफासत्रो । संठाणदेसो पावि, विहाणाई सहस्ससो
॥२०१॥ एतेषां वर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः
॥२०१॥