________________
-tv
--
-
-
-
-
-
-
-
... उत्तराध्ययनसूत्र अध्ययन ३६ ४११ असंखभाग पलियस्स, उक्कोसेण उ साहिया। पुर्वकोडीपुहत्तेणं, अन्तोमहत्तं जहनिया
॥१०॥ असंख्येयतमोभागः पल्योपमस्य, उत्कर्षण तु साधिका । पूर्वकोटिप्टथक्त्वेन, अन्तर्मुहूर्त जघन्यका ॥१९ ॥ कार्याठई खहयराणं, अन्तरं तेसिम भवे । अणन्तकालमुक्कोसं, अन्तोमुत्तं जहन्नयं
॥१६॥ कायस्थितिः खेचराणा, अन्तरं तेषामिदं भवेत् । अनन्तकालमुत्कृष्ट, अन्तमुहूर्त जघन्यकम् ॥१९१॥ एएसिं वण्णश्यो चेव, गन्धयो रसफासो। संठाणदेसयो वावि, विहाणाई सहस्ससो
॥१९॥ ऐतेषावर्णतश्चैव, गन्धतो रमतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः ॥१९२॥ मणुया दुविहमेया उ, ते मे कित्तयो सुण । संमुच्छिमा य मणुया, गम्भवन्तिया तहा। १९३० मनुजा द्विविधभेदास्तु, तान्मे कीर्तयतः शृणु। समूच्छिमाश्च मनुजाः, गर्भव्युत्क्रान्तिकास्तथा ॥१९३॥ गम्भवुन्तिया जे उ, तिविहा ते वियाहिया ।। कम्मकम्मभूमा य, अंन्तरद्दीवया तही
स्था गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः । कर्मभूमाअकर्मभूमाश्च, अन्तरद्वीपकास्तथा ॥१९॥ पन्नरस तीसविहा, भैया अठवीसंई । संखां उ कमसा तेसि, इ पसा वियाहियों पंचदशविधास्त्रिशदविधा:, मेंदानामष्टाविंशतिः। संख्या तु क्रमशस्तैषा, इत्येषा व्याख्याता ॥१९॥
-
-
-
-
-
-
-
-