Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
४१०
जैन सिद्धांत पाठमाळाः पुवकोडिपुहत्तेणं अन्तोमुहु जहन्निया । कायठिई थलयराणं, अन्तरं तेसिम भवे ॥१६॥ पुर्वकोटोप्टथक्वेन, अन्तर्मुहूत जघन्यका । कार्यस्थिति: स्थलचराणां, अन्तरं तेषामिदभवेत् ॥१८॥ कालमणन्तमुक्कोस, अन्तामुहुन्तं जहाभयं । विजेंढम्म सए काए, थलयराणं तु अन्तरं
कालमनन्तमुल्लष्ट, अन्तमुहूर्त जघन्यकम् | . वित्यक्ते स्वके काये, स्थलचराणां त्वन्तरं ॥१८॥ चम्मे उ लोमपक्खी य, तइया समुरगपक्खिया । चियर्यपक्खी य बोधव्वा, पक्षिणी य चन्विहा ॥१६॥
चर्मपक्षिणस्तुरोमपक्षिणश्च, तृतीयभेदःसमुद्रगपक्षिणः । विततपक्षिणश्च बोद्धव्याः, पक्षिणश्च चतुर्विधाः ॥१६॥ लोगेगदेसे ते सव्वे, न सम्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं बोच्छ चविहं ॥१७॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वहये चतुर्विधम्
१८७|| संतई पप्पणाईया, अपजवसियावि य ।। हिं पहुच साईया, सपञ्जवसियावि य
॥१८॥ सन्ततिं प्राप्यानादिकाः, अपर्यवसितां अपि च । स्थिति प्रतीत्य सांदिकाः, संपर्यवसिता अपि च ॥१८॥ पलिनोवमस्स भागो, असंखेजामो भवे । पाउठिई खहयराणं, अंन्तोमुहुत्त जहनिया पल्योपमस्य भागः, असंख्येयतमो भवेत् । आयु:स्थितिः खेचराणा, अन्तर्महत धन्यको ॥६॥

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427