Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 387
________________ ४०८ जैन सिद्धांत पाठमाळा. मच्छा य कच्छमा य, गाहा यमगरा तहा। सुंसुमारा य बोधन्वा, पंचहा जलयराहिया ॥१७२॥ मत्स्याश्च कच्छपाश्च, ग्राहाश्च मकरास्तथा । शिशुमाराश्च बोहव्याः, पंचधा जलचरा आख्याताः ॥१७२॥ लोएगदेसे ते सव्वे, न सम्वत्थ वियाहिया । . एत्तो कालविभागं तु, तेसिं वोच्छं चउन्विहं ॥१७॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वक्ष्ये चतुर्विधम् ॥१७॥ संतई पप्पणाईया, अपजवसिया वि य । ठिई पडुश्च साईया, सपजवसिया विय ॥१७॥ सन्तति प्राप्यानादिकाः अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१७॥ एगा य पुवकोडी, उक्कोसेण वियाहिया। पाउठिई जलयराणं, अन्तोमुहत्तं जहनिया ॥१७५॥ एका च पूर्वकोटी, उत्कर्षेण व्याख्याता। आयुःस्थिति लचराणां, अन्तर्मुहर्त जघन्यका ॥१७॥ पुवकोडिपुहत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अन्तोमुहत्तं जहन्नयं ॥१७॥ पूर्वकोटीएथक्त्वं तु, उत्कर्षेण व्याख्याता । कायस्थितिलचराणां, अन्तमुहूर्त जघन्यका अणन्तकालमुक्कोस, अन्तोमुहुत्तं जहन्नयं । विजाम्म सए काए, जलयरायणं अन्तरं ॥१७७॥ अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वकेकाये, जलचराणामन्तरम् . ॥१७७|| ॥१७६॥

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427