Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
उत्तराध्ययन सूत्रं प्रध्ययनं ३६.
तेत्तीस सागरा ऊ उक्कोण वियाहिया । संतमाप जहनेणं, वाचसं सांगरीवमा त्रयस्त्रित्सागरोपमाणि तु, उत्कर्षेण व्याख्याता । सप्तम्यां जघन्येन, द्वाविंशतिः सागरोपमाणि जा चैव य उठिई, नेरइयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुक्कोसिया भये या चैव चायुः स्थितिः, नैरयिकाणां व्याख्याता । सा तेषां कार्यस्थितिः, जघन्यकोत्कृप्टा भवेत् प्रणन्तकालमुक्फोर्स, अन्तोमुत्तं जहाय । fara ar are, नेरइयाणं तु अन्तरं
अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वकेकाग्रे, नैरयिकाणां त्वन्तरम् एएसिं वण्णय चेवं, गन्धो रसफासो । संठाणदेश्रो वात्रि, विहाणाई सहस्ससो
gog
॥१६६॥
॥ १६६॥
॥१६७॥
॥१६७॥
॥१६८॥
,
एतेषां वर्णतश्चैव गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः पंचिन्दियतिरिक्खाओ, दुर्दिहा ते वियाहिया । समुच्छिमतिरिक्खाओ, गन्भवक्कन्तिया तहो पंचेन्द्रियास्तिर्यञ्च द्विविधास्ते व्याख्याताः । संमूच्किमतिर्यञ्च गर्मव्युत्क्रान्तिकस्तथा दुबिहा ते भवे तिविहा, जलधरां थलचरा तहा । महरा य बोधव्वा, तेसिं भेट सुणेह मे द्विविधास्ते भवेयुंस्त्रिविधाः, जलचराः स्थलचरास्तथा । नमश्चंराश्च बोद्धव्याः, तेषां भेदान् शृणुत में
"
॥१६८॥
॥६६॥
॥ १६९॥
l૨૭૦
* ॥१७॥
॥९७६॥
॥ १७९ ॥

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427