Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 385
________________ - - ॥१६॥ ॥१६॥ ४०६ जैन सिद्धांत पाठमाळा. सागरोवममेगं तु, उक्कासेणं वियाहिया । पढमाएं जहनेणं, दसवाससहस्सिया सागरोपममेकं तु, उत्कर्षेण व्याख्याता । प्रथमायां जघन्येन, दशवर्षसहस्रिका ॥१६०॥ तिण्णेव सागरी ऊ, उक्कोसेण वियाहिया । दोचाए जहन्नेणं, एगं तु सागरोवर्म त्रीण्येव सागरोपमाणि तु, उत्कर्षेण व्याख्याता । 'द्वितीयायां जघन्येन, एकं तु सागरोपमम् ॥१६॥ सत्तेव सागरा ऊ, उक्कोसेण विवाहिया । तइयाए जहन्नेणं, तिण्णेव सागरोसा ... ॥१६॥ सप्तैव सागरोपमाणि तु, उत्कण व्याख्याता । तृतीयायां जघन्येन, त्रीण्येव सागरोपमाणि दस सागरोवमा ऊ, उक्कोसेण वियाहिया । , चउत्योए जहनेणं, सत्तेव सागरावसा . ॥१६॥ दशसागरोपमाणि,तु, उत्कर्षेण व्याख्याता। चतुर्थ्या जघन्येन, सप्तैव तु सागरोपमाणि सत्तरस सागरा ऊ, उक्कोसेण वियाहिया । पंचमाए जहन्नेणं, दस चेव सागरोवमा ॥१६॥ सप्तदश सागरोपमाणि तु, उत्कर्षण व्याख्याता। पंचमायां जघन्येन, दश चैव . सागरोपमाणि ॥१६॥ बावीस सागरा ऊ, उक्कोसैण वियाहियो । छडीए जहन्त्रेणं, सतरंस सांगरेविमा ॥१६॥ हाविंशतिः सागरीपमाणि तुं, उत्कर्षेण व्याख्याती । पष्व्यां जघन्येन, सप्तदश सागरोपमाणि

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427