________________
-
-
॥१६॥
॥१६॥
४०६ जैन सिद्धांत पाठमाळा. सागरोवममेगं तु, उक्कासेणं वियाहिया । पढमाएं जहनेणं, दसवाससहस्सिया सागरोपममेकं तु, उत्कर्षेण व्याख्याता । प्रथमायां जघन्येन, दशवर्षसहस्रिका
॥१६०॥ तिण्णेव सागरी ऊ, उक्कोसेण वियाहिया । दोचाए जहन्नेणं, एगं तु सागरोवर्म
त्रीण्येव सागरोपमाणि तु, उत्कर्षेण व्याख्याता । 'द्वितीयायां जघन्येन, एकं तु सागरोपमम् ॥१६॥ सत्तेव सागरा ऊ, उक्कोसेण विवाहिया । तइयाए जहन्नेणं, तिण्णेव सागरोसा ... ॥१६॥ सप्तैव सागरोपमाणि तु, उत्कण व्याख्याता । तृतीयायां जघन्येन, त्रीण्येव सागरोपमाणि दस सागरोवमा ऊ, उक्कोसेण वियाहिया । , चउत्योए जहनेणं, सत्तेव सागरावसा . ॥१६॥ दशसागरोपमाणि,तु, उत्कर्षेण व्याख्याता।
चतुर्थ्या जघन्येन, सप्तैव तु सागरोपमाणि सत्तरस सागरा ऊ, उक्कोसेण वियाहिया । पंचमाए जहन्नेणं, दस चेव सागरोवमा ॥१६॥
सप्तदश सागरोपमाणि तु, उत्कर्षण व्याख्याता। पंचमायां जघन्येन, दश चैव . सागरोपमाणि ॥१६॥ बावीस सागरा ऊ, उक्कोसैण वियाहियो । छडीए जहन्त्रेणं, सतरंस सांगरेविमा ॥१६॥
हाविंशतिः सागरीपमाणि तुं, उत्कर्षेण व्याख्याती । पष्व्यां जघन्येन, सप्तदश सागरोपमाणि