________________
उत्तराध्ययनसूत्र अध्ययनं ३६ ४ ०५ एएसि वरुणश्रो चेव, गन्धो रसफासो । संठाणदेसमो वावि, विहाणाई सहस्ससो एतेषां वर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः ॥१५४॥ पंचिन्दिया उ जे जीवा, चउविहा ते वियाहिया । नेरहया तिरिक्खा य, मणुया देवा य प्राहिया ॥१५॥ पंचेन्द्रियास्तु ये जीवाः, चतुर्विधास्ते व्याख्याताः ।
नैरयिकास्तियश्चश्व, मनुजा देवाश्याख्याताः ॥१५॥ नेपया सत्तविहा, पुढवीसु सत्तसु भवे । रयणामसकराभा, वालुयामा य ाहिया नेरयिका: सप्तविधाः, नरकप्टथ्वीषु सप्तसु भवेयुः । रत्नाभा शर्करामा, वालुकामा चाख्याता पंकामा धुमाभा, तमा तमतमा तहा । इइ नेरच्या एए, सत्तहा परिकित्तिया
॥१५७॥ पंकामा धूमामा, तमःप्रभा तमस्तमःप्रभा तथा । (तत्र) इति नैरयिका एते, सप्तधा परिकीर्तिताः ॥१५॥ लोगस्स पगदेसम्मि, ते सव्वे उ वियाहिया । एतो कालविभागं तु, तेसिं वोच्छं चउन्विह ॥१५॥ 'लोकस्यैकदेशे, ते सर्वे तु व्याख्याताः। इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥१५॥ संतई पप्पणाईया, अपञ्जवसियावि य । ठिई पडुच साईया, सपञ्जवसियावि य
संततिं प्राप्यानादिकाः, अपर्यवसिता अपि च। . स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१५॥ १ अधो लोका.