________________
उत्तराध्ययन सूत्रं प्रध्ययनं ३६.
तेत्तीस सागरा ऊ उक्कोण वियाहिया । संतमाप जहनेणं, वाचसं सांगरीवमा त्रयस्त्रित्सागरोपमाणि तु, उत्कर्षेण व्याख्याता । सप्तम्यां जघन्येन, द्वाविंशतिः सागरोपमाणि जा चैव य उठिई, नेरइयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुक्कोसिया भये या चैव चायुः स्थितिः, नैरयिकाणां व्याख्याता । सा तेषां कार्यस्थितिः, जघन्यकोत्कृप्टा भवेत् प्रणन्तकालमुक्फोर्स, अन्तोमुत्तं जहाय । fara ar are, नेरइयाणं तु अन्तरं
अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वकेकाग्रे, नैरयिकाणां त्वन्तरम् एएसिं वण्णय चेवं, गन्धो रसफासो । संठाणदेश्रो वात्रि, विहाणाई सहस्ससो
gog
॥१६६॥
॥ १६६॥
॥१६७॥
॥१६७॥
॥१६८॥
,
एतेषां वर्णतश्चैव गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः पंचिन्दियतिरिक्खाओ, दुर्दिहा ते वियाहिया । समुच्छिमतिरिक्खाओ, गन्भवक्कन्तिया तहो पंचेन्द्रियास्तिर्यञ्च द्विविधास्ते व्याख्याताः । संमूच्किमतिर्यञ्च गर्मव्युत्क्रान्तिकस्तथा दुबिहा ते भवे तिविहा, जलधरां थलचरा तहा । महरा य बोधव्वा, तेसिं भेट सुणेह मे द्विविधास्ते भवेयुंस्त्रिविधाः, जलचराः स्थलचरास्तथा । नमश्चंराश्च बोद्धव्याः, तेषां भेदान् शृणुत में
"
॥१६८॥
॥६६॥
॥ १६९॥
l૨૭૦
* ॥१७॥
॥९७६॥
॥ १७९ ॥