Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 388
________________ उत्तराध्ययनसूत्र अध्ययन ३. ४०६ चउप्पया य परिसप्पा, दुविहा थलयरा भवे । बउप्पया चउविहा, ते मे कित्तयनो सुण ॥१७॥ चतुःपदाश्च परिसर्पाः, द्विविधाः स्थलचरा भवेयुः।. चतुःपदाश्चतुर्विधाः, तान्मे कीर्तयतः शृणु ॥१७८॥ एगखुरा दुखुरा चेव, गण्डीपयसणहप्पया । हयमाइगोणमाइ, गयमाइसीहमाइणो ॥१७॥ एकखुरा विखुराश्चैव, गण्डीपदा: सनखपदाः । हयादयो गोणादयः, गनादयः सिहादयः ॥१७९॥ भुप्रोगपरिसप्पा य, परिसप्पा दुविहा भवे । गोहाई अहिमाई य, एक्केक्काणेगहा भवे ॥१०॥ भुजपरिसा उर:परिसाश्च, परिसपा (एवं) द्विविधा भवेयुः। गोधादयोऽह्यादयश्च, एकैका अनेकधा भवेयुः ॥१०॥ लोएगदेसे ते सव्वे, न सम्वत्थ वियाहिया । एत्तो कालविभागं तु, तेसि वोच्छं चउब्विहं ॥१८॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वदये चतुर्विधम् ॥१८॥ “संतई पप्पणाईया, अपजवसियावि य । ठिई पडुश्च साईया, सपञ्जवसियावि य ॥१५॥ सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१२॥ पालभोवमाई तिणि उ, उक्कोसेण वियाहिया । पाउठिई थलयराणं, अन्तोमुहुत्तं जहनिया ॥१३॥ पल्योपमानि त्रीणि तु, उत्कर्षण व्याख्याता । आयु:स्थितिः स्थलचराणां, अन्तर्मुहतं जघन्यका ॥१८॥

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427