________________
उत्तराध्ययनसूत्र अध्ययन ३. ४०६ चउप्पया य परिसप्पा, दुविहा थलयरा भवे । बउप्पया चउविहा, ते मे कित्तयनो सुण
॥१७॥ चतुःपदाश्च परिसर्पाः, द्विविधाः स्थलचरा भवेयुः।. चतुःपदाश्चतुर्विधाः, तान्मे कीर्तयतः शृणु ॥१७८॥ एगखुरा दुखुरा चेव, गण्डीपयसणहप्पया । हयमाइगोणमाइ, गयमाइसीहमाइणो
॥१७॥ एकखुरा विखुराश्चैव, गण्डीपदा: सनखपदाः । हयादयो गोणादयः, गनादयः सिहादयः ॥१७९॥ भुप्रोगपरिसप्पा य, परिसप्पा दुविहा भवे । गोहाई अहिमाई य, एक्केक्काणेगहा भवे ॥१०॥ भुजपरिसा उर:परिसाश्च, परिसपा (एवं) द्विविधा भवेयुः। गोधादयोऽह्यादयश्च, एकैका अनेकधा भवेयुः ॥१०॥ लोएगदेसे ते सव्वे, न सम्वत्थ वियाहिया । एत्तो कालविभागं तु, तेसि वोच्छं चउब्विहं ॥१८॥
लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । इतः कालविभाग तु, तेषां वदये चतुर्विधम् ॥१८॥ “संतई पप्पणाईया, अपजवसियावि य । ठिई पडुश्च साईया, सपञ्जवसियावि य
॥१५॥ सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१२॥ पालभोवमाई तिणि उ, उक्कोसेण वियाहिया । पाउठिई थलयराणं, अन्तोमुहुत्तं जहनिया ॥१३॥ पल्योपमानि त्रीणि तु, उत्कर्षण व्याख्याता । आयु:स्थितिः स्थलचराणां, अन्तर्मुहतं जघन्यका ॥१८॥