Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 383
________________ जैन सिद्धांत पाठमाळा. अच्छिले माह श्रच्छि, रोडर विचित्ते चित्तपत्तए । उहिजलिया जलकारी य, नीयया तंवगाइया अक्षिला मागधा अक्षाः, रोडकाविचित्राश्चित्रपत्रकाः । • उपधिजलका जलकार्यश्व, नीचकास्ताम्रकादिकाः इय चउरिन्दिया एए, ऽणेगहा एवमायो । लोगस्स एगदेसंमि ते सव्वे परिकित्तिया इति चतुरिन्द्रिया एते, अनेकधा एवमादयः । लेकस्यैकदेशे, ते सर्वे परिकीर्तिताः संत पप्प पाईया, अपजवसिया वियं । ठिहं पड़च साईया, सपज्जवसिया विय संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्यसादिकाः, सपर्यवसिता अपि च इश्चैव य मासाऊ, उक्कोसेण वियाहिया । चउरिन्दियप्राउठिर्ड, अन्तोमुहुतं जहन्निया ॥ १५०॥ ४०४ L षट् चैव च मांसायुः, उत्कर्षेण व्याख्याता । चतुरिन्द्रियायुः स्थितिः, अन्तर्मुहूर्त जघन्यका संखिजकालमुक्कासं, प्रन्तोमुहुर्त जहन्नयं । aritraratर्याई, त कार्य तु श्रमुचो संख्येयकालमुत्कृष्टा, अन्तर्मुहूर्तं जघन्यका । चतुरिन्द्रियकायस्थितिः, तं कायं त्वमुंचताम् अन्तकालमुक्कासं, अन्तोमुहुतं जहन्नयं । विजढम्मि सए काए, अन्तरं च वियाहियं अनन्तकालमुत्कृष्टं श्रन्तमुहूर्तं जघन्यकम् । वित्यक्के स्वकेकाये, अन्तरं च व्याख्यातम् ॥१४८॥ ॥१४८॥ ॥१४६॥ ॥१४९॥ ॥१५॥ ॥१५९॥ ॥ १५१ ॥ ॥१५२॥ ॥१५२॥ ॥१५३॥ ॥१५३॥

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427