Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 382
________________ उत्तराध्ययन सूत्रं श्रभ्ययनं ३६. खिजकालमुक्को, श्रन्तो मुद्दत्तं जहत्रयं । तेन्द्रियकायठि, तं कार्यं तु श्रमुचो संख्येयकालमुत्कृष्टा, अन्तर्मुहूर्त जघन्यका । " त्रीन्द्रियकायस्थितिः, तं कार्यं त्वमुंचताम् प्रणन्तकालमुक्की, श्रन्तमुतं जनयं । तेइन्द्रियजीवाणं, अंतरं तु वियाहिय अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जवन्यकम् । त्रीन्द्रियजीवानां, अन्तरं तु व्याख्यातम् refi aorat चैव गन्धश्रो र सफास । संठाणदेश्रो वावि, विहाणाई सहस्ससी एतेषां वर्णतचैव गन्धतो रसतः स्पर्शतः । सख्यानादेशता वापि विधानानि सहस्रशः चाउरिन्दिया उ जे जोना, दुविहा ने पकित्तिया । पजत्तमुपजत्ता, तेसि भेए सुणेह मे चतुरिन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ता अपर्याप्ताः, तेषां भेदाञ्च्छृणुत मे 7 f ४०३ 1 अन्धिया पोत्तिया चेव, मच्छिया मसगा तहा ! भमरे कीइपयंगे य, ढिकुणे कुंकणे तहा अधिकाः पौत्तिकाश्चैव, मक्षिका मशकास्तथा । भ्रमराः कीटपतंगाव, ढिकुणाः कुंकणास्तथा कुक्कुडे सिंगिरीडी य, दावत्ते य बिच्छु । डोले भिगीरीडीय, चिरली च्छिवेह कुक्कुटाः शृगरीटी च, नन्दावर्त्ताश्च वृश्विकाः । . डोला मुंगरीटकाश्य, चिरल्यो ऽक्षिवेधकाः 2 - ॥१४२॥ f = ॥ १४२ ॥ ॥१४३॥ ॥१४३॥ ॥ १४४॥ ॥ १४४ ॥ Bo ॥१४५॥ ॥ -॥१४६॥ ५८ ॥१४७॥ ॥१४७॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427