Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 380
________________ 208 उत्तराध्ययनसूत्र अध्ययनं ३६. ४०१ इइ बेइन्दिया एएऽणेगहा एवमायो । लोगेगदेसे ते सव्ने, न सन्चत्य वियाहिया ॥१३०॥ इति हीन्द्रिया एते, अनेकधा एवमादयः । लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३०॥ संतई पप्पणाईया, अपजवसियावि य । ठिई पडुच्च साईया, सपञ्जवसियाविय ॥१३॥ संततिं प्राप्यानादिका:, अपर्यवसिता अपि च ।। स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१३॥ वासाई वारसा चेव, उक्कोसेण वियाहिया । वेइन्दियाठिई, अन्तामुहत्तं जहानिया ॥१३२॥ वर्षाणि द्वादश चैव, उत्कर्षेण व्याख्याता । द्वीन्द्रियायुःस्थितिः, अन्तर्मुहूर्त जघन्यका संखिजकालमुक्कोस, अन्तोमुहुर्त जहन्नयं । बेइन्दियकाठिई, तं कायं तु अमुंचनो ॥१३॥ संख्येयकालमुत्कप्टा, अन्तर्मुहतं जघन्यका । हीन्द्रियकायस्थितिः, तं कायं त्वमुंचताम् ॥१३॥ अणन्तकालमुक्कोस, अन्तोमुहुतं जहन्नयं । बेइन्लियजीवाणं, अन्तरं च वियाहियं ॥३२॥ अनन्तकालमुत्कष्ट, अन्तर्मुहूत जघन्यकम् । हीन्द्रियजीवानां, अन्तरं च व्याख्यातम् एपसिं वणश्रो चेव, गन्धो रसफासो। संठाणदेसमो वावि, विहाणाई सहस्ससो ॥२३॥ एतेषां वर्णतश्चैव, गन्धतो रसतः स्पर्शतः। संस्थानादेशतो वापि, विधानानि सहस्रशः ॥ १३६॥ * ॥१३४॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427