Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 378
________________ ३९९ उत्तराध्ययनसूत्र अध्ययनं वायरा जे उ पजत्ता, पञ्चहा ते पकित्तिया। उक्कलिया मण्डलिया, घणगुजा सुद्धवाया य ॥११॥ बादरा ये तु पर्याप्ताः, पंचधा ते प्रकीर्तिताः । 'उत्कलिकावायुमण्डलिका वायुः,धनवायुगुंजावायुःशुद्धवाताश्च ।। संवट्टगवाया य, णेगहा एवमायो । एगविहमणाणत्ता, सुहुमा तत्थ विवाहिया ॥११॥ संवर्तकवायवश्च, अनेकधा एवमादय । एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥११९॥ सुहुमा सबलोगम्मि, एगदेसे य दायरा । इत्तो कालविभागं तु, तेसिं बुच्छ चन्विहं ॥१२०॥ सूदमाः सर्वलोके, एकदेशे च बादरा । इत. कालविभाग तु, तेषां वक्ष्ये चतुर्विधम् ___॥१२०॥ सन्तई पप्पणाईया, अपजवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्यसादिकाः, सपर्यवसिता अपि च ॥१२॥ तिण्णेव सहस्साई, वासाणुकोसिया भवे । प्राउठिर्ड वाऊणं, अन्तोमुहत्तं जहनिया પા त्रीण्येव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् । आयुःस्थितिर्वायूनां, अन्तर्मुहूर्त जघन्यका ॥१२॥ असंखकालमुक्कोस, अन्तामुहत्तं जहन्नयं । कायठिई वाऊणं, तं कायं तु अनुचो ॥१२३॥ असंख्येयकालमुत्कष्टा, अन्तर्मुहूर्त जघन्यका । कायस्थितिर्वायूना, तं कायं त्वमुंचताम् ॥१२३॥ १ रहीरहीन वाय ते. २ वटोळीयो

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427