________________
३९९
उत्तराध्ययनसूत्र अध्ययनं वायरा जे उ पजत्ता, पञ्चहा ते पकित्तिया। उक्कलिया मण्डलिया, घणगुजा सुद्धवाया य ॥११॥ बादरा ये तु पर्याप्ताः, पंचधा ते प्रकीर्तिताः । 'उत्कलिकावायुमण्डलिका वायुः,धनवायुगुंजावायुःशुद्धवाताश्च ।। संवट्टगवाया य, णेगहा एवमायो । एगविहमणाणत्ता, सुहुमा तत्थ विवाहिया ॥११॥ संवर्तकवायवश्च, अनेकधा एवमादय । एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥११९॥ सुहुमा सबलोगम्मि, एगदेसे य दायरा । इत्तो कालविभागं तु, तेसिं बुच्छ चन्विहं ॥१२०॥ सूदमाः सर्वलोके, एकदेशे च बादरा । इत. कालविभाग तु, तेषां वक्ष्ये चतुर्विधम् ___॥१२०॥ सन्तई पप्पणाईया, अपजवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य
सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्यसादिकाः, सपर्यवसिता अपि च ॥१२॥ तिण्णेव सहस्साई, वासाणुकोसिया भवे । प्राउठिर्ड वाऊणं, अन्तोमुहत्तं जहनिया
પા त्रीण्येव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् ।
आयुःस्थितिर्वायूनां, अन्तर्मुहूर्त जघन्यका ॥१२॥ असंखकालमुक्कोस, अन्तामुहत्तं जहन्नयं । कायठिई वाऊणं, तं कायं तु अनुचो
॥१२३॥ असंख्येयकालमुत्कष्टा, अन्तर्मुहूर्त जघन्यका । कायस्थितिर्वायूना, तं कायं त्वमुंचताम् ॥१२३॥ १ रहीरहीन वाय ते. २ वटोळीयो