________________
३६८
जैन सिद्धांत पाठमाळा.
संत पव्पणाईया,
पज्जवसियावि य ।
ठि पडुच्च साईया, सपजवसियावि य संततिं प्राप्यानादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः सपर्यवसिता अपि च
,
चिण्णेव महोरता, उक्केासेण वियाहिया उठिई तेऊणं, ध्यन्तोमुहुतं जहनिया त्रीण्येवाहोरात्राणि, उत्कर्षेण व्याख्याता | आयुःस्थितिस्तेजसां, अन्तर्मुहर्तं जघन्यका
प्रसंखकालमुक्को, अन्तीमुत्तं जहन्त्रयं । कार्याठिई तेऊणं, तं कार्य तु प्रभुंच
असंख्येयकालमुत्कृष्टा, अन्तर्मुहूर्त जधन्यका । कायस्थितिस्तेजसां तं कार्यत्वमुंचताम् अणन्तकालमुक्कासं, अन्तोमुत्तं जहन्नयं । विजढस्मि सए काए, तेऊजीवाण अन्तरं अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्तं जघन्यकम् । वित्यक्ते स्वके काये, तेजोजीवानामन्तरम् refi aorat चेव, गन्धो रसफासयो । संoाणदेो वावि, विहाणाई सहस्सो
एतेषां वर्णतश्चैव गन्धतों रसस्पर्शतः । संस्थानादेशतोवाऽपि, विधानानि सहस्रशः दुविहा वाउजीवा उ, सुहुमा वायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणे
द्विविधा वायुजीवास्तु, सूक्ष्मा वादरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः
॥११॥
॥११२॥
॥११३॥
॥११३॥
Al
॥११४॥
॥११५॥
॥ ११५ ॥
॥ ११६ ॥
॥ ११६॥
{૨ી
॥११७॥