________________
उत्तराध्ययन सूत्रे अध्ययनं ३६.
॥ १०६ ॥
}{sl
॥ १०७॥
थावरा तिविहा, समासेण वियाहिया । तो उ तसे तिवि, वुच्छामि श्रणुपुन्वसो इत्येते स्थावरास्त्रिविधाः, समासेन व्याख्याताः । इतस्तु त्रसान् त्रिविधान्, वक्ष्याम्यनुपूर्वशः तेऊ वाऊ य बोधव्वा, उराला य तसा तहा | इच्चे तसा तिविहा, तेसिं भेए सुणेह मे तेजांसि वायवश्व बोद्धव्याः, उदाराश्च त्रसास्तथा । इत्येते त्रसास्त्रिविधा:, तेषां भेदाञ्च्छृणुतमे दुविहा तेऊजीवा उ, सुहमा वायरा तहा । पज्जत्तमपजत्ता, एवमेए डुद्दा पुणो द्विविधास्तेजोजीवास्तु, सूक्ष्मा वाढरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः वायरा जे उपजत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे श्रगणी, श्रविजाला तहेव य बादरा ये तु पर्याप्ता, अनेकधास्ते व्याख्याताः । अंगारो 'मुमुरोऽग्रि, अर्चिला तथैव च उक्काविज्जू य वोधव्वा णेगहा पवमायो । एगविहमणाणत्ता, सुहुमा ते वियाहिया उल्काग्निर्विद्युदग्निश्च बोडव्याः, अनेकधा एवमादिकाः । एकविधा अनानात्वा, सूक्ष्मास्ते व्याख्याताः सुहमा सव्वलोगम्मि, लोगटेसे य वायरा । इत्तो कालविभागं तु, तेसि वुच्छं चव्विहं सूक्ष्माः सर्वलोके, लाकदेशे च वादराः । इत· कालविभागं तु, तेषां वक्ष्यामि चतुर्विधम्
1
१ मिश्र अग्नि
३६७
॥१०६ ॥
॥ १०८ ॥
॥ १०८॥
||६०६ ॥
॥१०९॥ *
॥११०॥
1132011
॥११॥
||११||