________________
॥१०॥
॥१०॥
॥१०॥
॥११॥
॥१०॥
जैन सिद्धांत पाठमाळा. एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य वायरा एकविधाअनानात्वाः, सूदमास्तत्र व्याख्याताः । सूदमाः सर्वलोंके, लोकदेशे च बादराः संतई पप्पणाईया, अपजवसियावि य । ठिई पडुम्च साईया, सपन्जवसियावि य
संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च दस चेव सहस्साई, वासाणुकोसिया भवे । वणस्सईण पाऊं तु, अन्तोमुहुत्तं जहनिया दशचैव सहस्राणि, वर्षाणामुत्कृष्टं भवेत् । वनस्पतिनामायुस्तु, अन्तर्मुहूर्त जघन्यकम् आणन्तकालमुक्कोस, अन्तोमुहुत्त जहन्नयं । कायठिई पणगाणं, ते कार्य तु प्रमुंवो अनन्तकालमुत्कृष्टा, अन्तर्मुहूर्त जघन्यका । कायस्थितिः पनकानां, तं कायं त्वमुंचताम् असंखकालमुक्कोस, अन्तोमुहत्तं जहन्नयं । विजढम्मि सए काए, पणगजीवाण अन्तरं
असंख्येयकालमुत्कृष्ट, अन्तमुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, पनकजीवानामन्तरम् एएसिं चण्णो चेव, गन्धो रसफासो । संठाणदेसमो वावि, विहाणाई सहस्ससो एतेषां वर्णतश्चैव, गंधतो रसतःस्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः
॥१०२॥
॥१०॥
॥१०॥
॥१०४॥
॥१०॥
॥१०॥