________________
४००
जैन सिद्धांत पाठमाळा.
अणन्तकालमुक्कासं, अन्तोमुहुत्तं जहन्नयं । विजढम्मि सए काए, वाऊजीवाण अन्तरं ॥१२४॥
अनन्तकालमुत्कप्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, वायुनीवानामन्तरम् ॥१२४॥ एएसिं वण्णो चेव, गन्धयो रसफासो। संठाणदेसश्रो वावि, विहाणाई सहस्ससो ॥१२५॥ एतेषां वर्णतश्चैव, गन्धतो रसतःस्पर्शतः। संस्थानादेशतोवाऽपि, विधानानि सहस्रशः ॥१२॥ उराला तसा जे उ, चउहा ते पकित्तिया । बेइन्दिय-तेइन्दिय, चउरो पंचिन्दिया चेव ॥१२॥
उदारा: त्रसा ये तु, चतुर्विधास्ते प्रकीर्तिताः। द्वीन्द्रियास्त्रीन्द्रियाः, चतुरिन्द्रीयाः पञ्चेन्द्रियाचैव ॥१२६॥ बेइन्दिया उ जे जीवा, दुविहा ते पकित्तिया। पजत्तमपजत्ता, तेसिं भेए सुणेह मे
द्वीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ता अपर्याप्ताः, तेशं भेदाञ्च्छृणुत मे ॥१२७॥ किमिणो सेमिंगला चेव, अलसा माइबाहया । वासीमुहा य सिप्पिया, संख संखणगा तहा
॥१२॥ समयः सेोमंगलाश्चैव, अलसा मातृवाहकाः। वासीमुखाश्च शुक्तयः, शंखाः शंखनकास्तथा पल्लोयाणुल्लया चेव, तहेव य बराडगा। जलूगा जालगा चेव, चन्दणा य तहेच य पल्लका अनुपल्लकाश्चैव, तथैव च वराटकाः । जलुका जालकाश्चैव, चन्दनाश्च तथैव च ॥१२९॥
॥१२७
॥१२॥