________________
208
उत्तराध्ययनसूत्र अध्ययनं ३६. ४०१ इइ बेइन्दिया एएऽणेगहा एवमायो । लोगेगदेसे ते सव्ने, न सन्चत्य वियाहिया ॥१३०॥ इति हीन्द्रिया एते, अनेकधा एवमादयः । लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३०॥ संतई पप्पणाईया, अपजवसियावि य । ठिई पडुच्च साईया, सपञ्जवसियाविय
॥१३॥ संततिं प्राप्यानादिका:, अपर्यवसिता अपि च ।। स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१३॥ वासाई वारसा चेव, उक्कोसेण वियाहिया । वेइन्दियाठिई, अन्तामुहत्तं जहानिया
॥१३२॥ वर्षाणि द्वादश चैव, उत्कर्षेण व्याख्याता । द्वीन्द्रियायुःस्थितिः, अन्तर्मुहूर्त जघन्यका संखिजकालमुक्कोस, अन्तोमुहुर्त जहन्नयं । बेइन्दियकाठिई, तं कायं तु अमुंचनो ॥१३॥ संख्येयकालमुत्कप्टा, अन्तर्मुहतं जघन्यका । हीन्द्रियकायस्थितिः, तं कायं त्वमुंचताम्
॥१३॥ अणन्तकालमुक्कोस, अन्तोमुहुतं जहन्नयं । बेइन्लियजीवाणं, अन्तरं च वियाहियं
॥३२॥ अनन्तकालमुत्कष्ट, अन्तर्मुहूत जघन्यकम् । हीन्द्रियजीवानां, अन्तरं च व्याख्यातम् एपसिं वणश्रो चेव, गन्धो रसफासो। संठाणदेसमो वावि, विहाणाई सहस्ससो
॥२३॥ एतेषां वर्णतश्चैव, गन्धतो रसतः स्पर्शतः। संस्थानादेशतो वापि, विधानानि सहस्रशः
॥ १३६॥
* ॥१३४॥