________________
॥१३७१
४०२
जैन सिद्धांत पाठमाला. तेइन्दिया उ जे जीवा, दुविहा ते प्रकित्तिया । पजत्तमपजत्ता, तेसि भेए सुणेह मे . ॥१३॥
त्रीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः ।। पर्याप्ता अपर्याप्ताः, तेषां भेदाच्छृणुत मे , १३६॥ कुन्थुपिवीलिउडूंसा, उक्कलुहिया तहा । तणहारकहहारा य, मालूगा पत्तहारगा कुन्युपिपील्युदंशाः, उत्कलिक्ता उपदेहिका स्तथा । तृणहारकाष्ठहाराः, मालूका: पत्रहारकाः ॥१३७॥ कपासहिम्मिजाया, तिदुगा तउसमिंजगा । सदावरी य गुम्मी य, बोधवा इन्दगाइया ॥१३॥ कर्पासास्थिमिञाश्च, तिन्दुकाःत्रपुषमिजकाः शतावरी च गुल्मी च, बोटव्या इन्द्रकायिकाः ॥१३८॥ इन्दगावगमाईया, णेगविहा एवमायनो।। लोगेगडेसे ते सव्वे, न सम्वत्थ वियाहिया ॥१३६॥ इन्द्रगोपकादिकाः, अनेकविधा एवमादिकाः ।
लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः संतई पप्पणाईया, अपजवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य. ॥१४०॥
संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१४॥ एगूणपण्णहारत्ता, उक्कोसेण वियाहिया । तेइन्दियाठिई, अन्तोमुत्तं लहनिया ,
एकानपंचागदहोरात्राणां, उत्कर्षेण व्याख्याता । - त्रीन्द्रियायुःस्थितिः, अन्तर्मुहूर्त जघन्यका