Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
४००
जैन सिद्धांत पाठमाळा.
अणन्तकालमुक्कासं, अन्तोमुहुत्तं जहन्नयं । विजढम्मि सए काए, वाऊजीवाण अन्तरं ॥१२४॥
अनन्तकालमुत्कप्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, वायुनीवानामन्तरम् ॥१२४॥ एएसिं वण्णो चेव, गन्धयो रसफासो। संठाणदेसश्रो वावि, विहाणाई सहस्ससो ॥१२५॥ एतेषां वर्णतश्चैव, गन्धतो रसतःस्पर्शतः। संस्थानादेशतोवाऽपि, विधानानि सहस्रशः ॥१२॥ उराला तसा जे उ, चउहा ते पकित्तिया । बेइन्दिय-तेइन्दिय, चउरो पंचिन्दिया चेव ॥१२॥
उदारा: त्रसा ये तु, चतुर्विधास्ते प्रकीर्तिताः। द्वीन्द्रियास्त्रीन्द्रियाः, चतुरिन्द्रीयाः पञ्चेन्द्रियाचैव ॥१२६॥ बेइन्दिया उ जे जीवा, दुविहा ते पकित्तिया। पजत्तमपजत्ता, तेसिं भेए सुणेह मे
द्वीन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ता अपर्याप्ताः, तेशं भेदाञ्च्छृणुत मे ॥१२७॥ किमिणो सेमिंगला चेव, अलसा माइबाहया । वासीमुहा य सिप्पिया, संख संखणगा तहा
॥१२॥ समयः सेोमंगलाश्चैव, अलसा मातृवाहकाः। वासीमुखाश्च शुक्तयः, शंखाः शंखनकास्तथा पल्लोयाणुल्लया चेव, तहेव य बराडगा। जलूगा जालगा चेव, चन्दणा य तहेच य पल्लका अनुपल्लकाश्चैव, तथैव च वराटकाः । जलुका जालकाश्चैव, चन्दनाश्च तथैव च ॥१२९॥
॥१२७
॥१२॥

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427