________________
जैन सिद्धांत पाठमाळा
pm
॥२२॥
॥२२॥
॥२२॥
॥२३॥
॥२३॥
तियं मे अन्तरिच्छं च, उत्तमंग व पोडई । इन्दासणिसमा घोरा, वेयणा परमदारुणा त्रिकं म 'अन्तरेच्छ च, उत्तमांगं च पिडयति । इन्द्राशनिसमा घोरा, वेदना परमदारुणा उवड़िया मे पायरिया, विजामन्ततिगिच्छगा । अबीया सत्थकुसला, मन्तमूलविसारया उपस्थिता ममाचार्याः, विद्यामंत्रचिकित्सकाः ।
अद्वितीयाः शास्त्रकुशलाः, मत्रमूलविशारदाः ते मे तिगिच्छ कुन्वन्ति, चाउप्पाय जहाहियं । न य दुक्खा विमोयन्ति, एसा मज्म अणाहया ते मे चिकित्सां कुर्वन्ति, 'चतुष्पादां यथाख्याताम् । न च दुःखादविमोचयन्ति, एषा ममाऽनाथता पिया मे सव्वसारंपि, दिजाहि मम कारणा। न य दुक्खा विमोयन्ति, एसा मज्म अणाहया पिता मे सर्वसारमपि, अदान् मम कारणात् ।
न च दुःखाद्विमोचयति, एषा ममाऽनाथता माया वि मे महाराज, पुत्तसोगदुहट्टिया। न य दुक्खा विमोयन्ति, एसा मझ प्रणाहया माताऽपि मे महाराज !, पुत्रशोकदुःखातो । न च दुःखाद्विमोचयति, एषा ममाऽनाथता भायरो मे महाराय, सगा जेट्टकोणहगा । न य.दुक्खा विमोयन्ति, एसा मज्म अणाहया भ्रातरो मे महाराज ? स्वका ज्येष्ठकनिष्ठकाः। न च दुःखादिमोचयन्ति, एषा ममाऽनाथता १ इच्छा भग्लु हृदय २ चार प्रकारला उपायवाळी.
॥२४॥
॥२४॥
॥२५॥
॥२६॥
॥२६॥