________________
उत्तराध्ययनसूत्र अध्ययनं २६.
३०७
क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च । प्रहीणसर्वदुःखार्थाः, प्रक्रामन्ति महर्षयः ॥३६॥
॥त्ति बेमि ॥ इति मोक्खमग्गगई समत्ता ॥२॥ इतिबवीमि-इतिमोक्षमार्गगति: समाप्ता ॥२८॥
॥ अह सम्मत्तपरकम एगणतीसइमं अज्झयणं ।
॥ अथ सम्यक्त्वपराक्रममेकोनत्रिंगत्तममध्ययनं ।। लुयं मे श्राउसं-तेण भगवया एवमक्खायं । इह खलु सम्मत्तपरकमे नाम अझयणे समणेणं भगवया महावीरणं कासवेणं पत्रेइए, जसम्म सहहित्ता पत्तिइत्ता रोयइत्ता फासिता पालइत्ता तीरिता कित्तइत्ता सोहइत्ता धाराहिता प्राणाए अणुपालइत्ता बहने जीवा सिमान्त बुझान्ति भुचन्ति परिनिवायन्ति सव्वदुक्खाणमन्तं करेन्ति । तस्स णं श्रयम एवम्माहिजइ, तं जहा:-संवेगे निळेए २ घम्ससद्धा ३ गुरुसाहम्मियमुस्खूसणया ४ पालायणया ५ निन्दया । गरिहणया ७ सामाइए ८ चउन्धीसत्यवे वन्दणे १० पडिकमणे ११ काउस्सग्गे १२ पञ्चक्त्राणे १३ थयथुईमंगले २४ कालपडिलेहणया १५ पायच्चित्तकरणे १६ खमावयणया १७ सन्झाए १८ वायणया १६ पडिपुच्छणया २० पडियट्टणया २१ अगुप्पेहा २२ धम्मकहा २३ सुयस्स पाराहपया २४ एगग्गमणसनिवेसणया २५ संजमे २६ तवे २७ बोदाणे २८ सुहसाए २६ अप्पडिवद्धया ३० विवित्तसयणासणसेवणया ३१ विणियणया ३२ संभोगपञ्चक्खाणे ३३ वहिपञ्चरवाणे ३४
आहारपञ्चक्खाणे ३५ फसायपञ्चक्खाणे ३६ जोगपञ्चवरसाण ३७ सरीरपञ्चक्साणे ३८ सहायपञ्चक्खाणे ३६ भत्तपञ्चवखाणे