Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 349
________________ उत्तराध्ययनसूत्रं श्रध्ययनं ३४ उप्फालगदुदुवाई य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काऊलेसं तु परिणमे उत्पार्शकदुष्टवादी च, स्तेनश्वापि च मत्सरी । एतद्योगसमायुक्तः कापोतलेश्यां तु परिणमेत् नयावत्ती अचवले, माई कुऊहले । विणीयविणए दन्ते, जांगवं उवहाणवं नीचैर्वृत्तिरचपलः, श्रमाय्यकुतूहलः । विनीतविनयेो दान्तः, योगवानुपधानवान् पियधम्मे दधम्मेऽवजमीर हिएसए । एयजोगसमाउतो, तेऊलेसं तु परिणमे प्रियधर्मा दृढधर्मा, अवद्य भीरुर्हितैषक: एतद्योगसमायुक्तः, तेजेालेश्यां तु परिणमेत् पयणुकोहमाणे य, मायालोभे य पयणुए । पसन्तचित्ते दन्तप्पा, जोगवं उवहाणव प्रतनुक्रोधमानश्च, मायालोभौ च प्रतनुकौ (यस्य ) । प्रशान्तचित्तो दान्तात्मा, योगवानुपधानवान् तहा पयणुवाई य, उवसन्ते जिइन्दिए । एयजोगसमाउसो, पम्हलेसं तु परिणमे ३६६ ॥२६॥ ॥२६॥ ॥९७॥ ॥२७॥ ॥२८॥ ॥२८॥ ॥२६॥ ॥२९॥ ॥३०॥ तथा प्रतनुवादी च, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, पद्मलेश्यां तु परिणमेत् श्रट्टरुद्दाणि वखित्ता, धम्मसुकाणि कायए । पसन्तचि दन्तप्पा, समिर गुत्ते य गुत्तिसु श्रार्तरौद्रे वर्जयित्वा धर्मशुद्धव्याने ध्यायति । प्रशान्तचित्तो दान्तात्मा, समिता गुप्तश्च गुप्तिभिः ॥३९॥ ॥३०॥ ॥३६॥

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427