SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं श्रध्ययनं ३४ उप्फालगदुदुवाई य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काऊलेसं तु परिणमे उत्पार्शकदुष्टवादी च, स्तेनश्वापि च मत्सरी । एतद्योगसमायुक्तः कापोतलेश्यां तु परिणमेत् नयावत्ती अचवले, माई कुऊहले । विणीयविणए दन्ते, जांगवं उवहाणवं नीचैर्वृत्तिरचपलः, श्रमाय्यकुतूहलः । विनीतविनयेो दान्तः, योगवानुपधानवान् पियधम्मे दधम्मेऽवजमीर हिएसए । एयजोगसमाउतो, तेऊलेसं तु परिणमे प्रियधर्मा दृढधर्मा, अवद्य भीरुर्हितैषक: एतद्योगसमायुक्तः, तेजेालेश्यां तु परिणमेत् पयणुकोहमाणे य, मायालोभे य पयणुए । पसन्तचित्ते दन्तप्पा, जोगवं उवहाणव प्रतनुक्रोधमानश्च, मायालोभौ च प्रतनुकौ (यस्य ) । प्रशान्तचित्तो दान्तात्मा, योगवानुपधानवान् तहा पयणुवाई य, उवसन्ते जिइन्दिए । एयजोगसमाउसो, पम्हलेसं तु परिणमे ३६६ ॥२६॥ ॥२६॥ ॥९७॥ ॥२७॥ ॥२८॥ ॥२८॥ ॥२६॥ ॥२९॥ ॥३०॥ तथा प्रतनुवादी च, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, पद्मलेश्यां तु परिणमेत् श्रट्टरुद्दाणि वखित्ता, धम्मसुकाणि कायए । पसन्तचि दन्तप्पा, समिर गुत्ते य गुत्तिसु श्रार्तरौद्रे वर्जयित्वा धर्मशुद्धव्याने ध्यायति । प्रशान्तचित्तो दान्तात्मा, समिता गुप्तश्च गुप्तिभिः ॥३९॥ ॥३०॥ ॥३६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy