________________
उत्तराध्ययनसूत्रं श्रध्ययनं ३४
उप्फालगदुदुवाई य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काऊलेसं तु परिणमे उत्पार्शकदुष्टवादी च, स्तेनश्वापि च मत्सरी । एतद्योगसमायुक्तः कापोतलेश्यां तु परिणमेत् नयावत्ती अचवले, माई कुऊहले । विणीयविणए दन्ते, जांगवं उवहाणवं
नीचैर्वृत्तिरचपलः, श्रमाय्यकुतूहलः । विनीतविनयेो दान्तः, योगवानुपधानवान् पियधम्मे दधम्मेऽवजमीर हिएसए । एयजोगसमाउतो, तेऊलेसं तु परिणमे
प्रियधर्मा दृढधर्मा, अवद्य भीरुर्हितैषक: एतद्योगसमायुक्तः, तेजेालेश्यां तु परिणमेत् पयणुकोहमाणे य, मायालोभे य पयणुए । पसन्तचित्ते दन्तप्पा, जोगवं उवहाणव प्रतनुक्रोधमानश्च, मायालोभौ च प्रतनुकौ (यस्य ) । प्रशान्तचित्तो दान्तात्मा, योगवानुपधानवान् तहा पयणुवाई य, उवसन्ते जिइन्दिए । एयजोगसमाउसो, पम्हलेसं तु परिणमे
३६६
॥२६॥
॥२६॥
॥९७॥
॥२७॥
॥२८॥
॥२८॥
॥२६॥
॥२९॥
॥३०॥
तथा प्रतनुवादी च, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, पद्मलेश्यां तु परिणमेत् श्रट्टरुद्दाणि वखित्ता, धम्मसुकाणि कायए । पसन्तचि दन्तप्पा, समिर गुत्ते य गुत्तिसु श्रार्तरौद्रे वर्जयित्वा धर्मशुद्धव्याने ध्यायति । प्रशान्तचित्तो दान्तात्मा, समिता गुप्तश्च गुप्तिभिः ॥३९॥
॥३०॥
॥३६॥