________________
जैन सिद्धांत पाठमाला
३७०
सरागे वीयरागे वा, उवसन्ते जिइन्दिए एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे सरागो वीतरागेा वा, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, शुक्लेश्यां तु परिणमेत् प्रसंखिजाणोसप्पिणीण, उस्सप्पिणीण जे समया । संखाईया लोगा, लेसाण हवन्ति ठाणाई असंख्येयावसर्पिणीनां, उत्सर्पिणीनां ये समयाः । संख्यातीता लेोकाः, लेश्यानां भवंति स्थानानि मुहुतद्धं तु जहन्ना, तेत्तीसा सागरा मुहुत्तहिया । उक्कोसा होह ठिई, नायव्वा किण्हलेसाए
॥३२॥
॥३२॥
॥३३॥
॥३३॥
॥३४॥
अन्तर्मुहूर्तं तु जघन्या, त्रयस्त्रिंशत्सागरे |पमा ' मुहूर्ताधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या कृष्णलेश्यायाः ॥ ३४ ॥ मुहुत्तद्धं तु जहन्ना, दस उदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायव्या नीललेसाप
||३५||
अन्तर्मुहूर्तं तु जघन्या, दशसागरे।पमा पल्येोपमासंख्येयभागाधिका उत्कृष्टा भवति स्थिति:, ज्ञातव्या नीललेश्याया: ||३५|| मुहुत्तद्धं तु जहन्ना, विष्णुदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायव्वा काउलेसाए ॥३६॥ अंतर्मुहूर्त तु जघन्या, त्रिसागरापमापल्येापमा संख्येयभागाधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या कापोतलेश्यायाः ॥३६॥ मुहुतद्धं तु जहन्ना, दोष्णुदही पलियमसंखभागमन्भहिया । उक्कोसा होइ दिई, नायव्वा तेउलेसाए
॥३७॥ अंतर्मुहूर्तं तु जघन्या, द्विसागरोपमा पल्योपमासंख्येयभागाधिका । उत्कृष्टा भवति स्थितिः, ज्ञातव्या तेजेालेश्यायाः
॥३७॥
१ मरता पहला भतमुंहर्ते लेश्या भावे तेथी