________________
उत्तराध्ययनसूत्रं अध्ययनं ३४. ३७१ मुहत्तद्धं तु जहन्ना, दस होन्ति य सागरा मुहुत्तहिया । उक्कोसा होइ ठिई, नायव्वा पम्हलेसाए
॥३८॥ अन्तर्मुहूर्त तु जघन्या, दश भवन्ति च सागरा मुहूर्ताधिकाः। उत्कृष्टा भवति स्थितिः, ज्ञातव्या पालेश्यायाः ॥३८॥ मुहत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिया । उक्कोसा होइ ठिई, नायब्वा सुकलेसाए
॥३॥ अन्तर्मुहूर्त तु जघन्या, त्रयस्त्रिंशत्सागरोपमा मुहूर्ताधिका । उल्छष्टा भवति स्थितिः, ज्ञातव्या शुक्ललेश्यायाः ॥३९|| एसा खलु लेसाणं, पोहेण ठिई उ चणिया होइ । चउसु वि गईसु एत्तो, लेसाण ठिई तु वोच्छामि ॥४०॥ एषा खलुं लेश्यानां, ओपेनस्थितिस्तु वर्णिता भवति । चैतसृष्वपि गतिष्वितः, लेश्यानां स्थिति तु वदयामि ॥४०॥ दस वाससहस्साई, काउए ठिई जहनिया होइ । तिण्णुदही पलिग्रोवम, असंखभागं च उक्कोसा ॥४॥ दशवर्षसहस्राणि, कापोतलेश्या: स्थिति धन्यका भवति । त्रिसागरापमापल्यापमा, संख्येयभागाधिका चोत्कृष्टा ॥४॥ तिण्णुदही पलिश्रोवम, असंखभागो जहण नीलठिई। दुसउदही पलिग्रोवमनसंखभागं च उकोसा ॥४२॥ त्रिसागरोंपमापल्योपमा,संख्येयभागाधिका तु जघन्येन नीलास्थिति.। दससागरोपमापल्यापमा संख्येयभागाधिका चोत्कटा(भवति)।४२॥ दसउदही पलिग्रोवमानसंखभाग जहनिया होइ । तेतीसंसागराई उक्कोसा, होइ किण्हाए लेसाए ॥३॥ दशसागरोपमा पल्योपमा, संख्येयभागाधिका जघन्यका भवति । त्रयस्त्रिंशत्सागरोपमोल्छष्टा, भवति प्णलेश्यायाः ॥४॥