________________
जैन सिद्धांत पाठमाळा. तिविहो व नवविहो वा, सत्तावीसहविहेक्कसीनो वा । दुसों तेयालो वा, लेसाणं होइ परिणामो ॥२०॥ त्रिवियो वा नवविधो वा, सप्तविशतिविधएकाशीतिविधो वा । त्रिचत्वारिंशदधिकद्विशतंविधो वा, लेश्यांनी भवति परिणामः ।। पंचासवप्पमत्तो, तीहि अगुत्तो से अविरंभी य । ' तिब्वारम्भपरिणामो, खुदो साहसिपी नरो ॥२२॥ पंचासवप्रमतः, तिमृभिरगुप्तः पटवविरतश्च । तोवारंभपरिणतः, क्षुद्रः साहसिको नरः URRI नन्धसपरिणामो, निस्संसो अजिइन्दियो । एयजोगसमाउत्तो, किण्हलेसं तु परिणमे
॥२२॥ निध्वंसपरिणाम:, निसंशोऽजितेन्द्रियः । एतद्योगसमायुक्तः, कृष्णलेस्यां तु परिणमेतं इस्सा अमरिस प्रतवो, अविजमाया प्रहौरिया । गेही पासे य सढे, पमत्ते रसलोलुए
Ran ईर्ष्याऽमतिपः, अविद्या मायाऽद्वीकता।
गृद्धिः प्रद्वेषश्च (यस्य) शठः, प्रमत्तो रसलोलुपः ॥२३॥ सायगवेसए य प्रारम्भीमो अविरो, खुद्दी साहस्सियौ नरो। एयजीगसमाउत्तो, नीललेस तु परिणमे सातागवेषकचारभादविरतः, दुद्रः साहसिको नरः एतद्योगसमायुक्तः, नीललेश्या तुं परिणमैत्
॥२४॥ बके कसमायोरे, नियडिल्ले अंर्गुन्दुए । पलिउंचगप्रोचाहिए, मिच्छविटी प्रणारिए वक्रो वक्रसमाचारस, निकितिमाननूजुकः । 'परिकुंचक औपधिका, मिथ्याद्रष्टिरनार्यः
||२५|| १ पोताना दोषने ढाकनार
રી