________________
उत्तराध्ययन सूत्र अध्ययनं ३३ ३६७ वरवारुण्या इव रसः, विविधानामिवासवानाम् यादृशः। मधुमेरकस्येव रसः, इत: पद्मायाः परकेण (भवति) ॥१४॥ खजूरमुहियरसो, खीररसो खण्डसकररसो वा। एत्तो वि अणन्तगुणो, रसो उसुक्काए नायब्बो ॥१५॥ • खजूर मृवीकयो रसः क्षीररसः खण्डशर्करारसा वा ।
इतोऽप्यनन्तगुणः, रसस्तु शुक्कलेश्याया ज्ञातव्यः ॥१५॥ जह गोमडस्स गन्धो, सुणगमडस व जहा अहिमडस्स । एत्तो वि अणन्तगुणों, लेसाणं अप्पसत्थाणं ॥१६॥ यथा गोमृतकस्य गन्धः, शुनो मृतकस्येवयथा हेर्पतकस्य । इतोऽप्यनन्तगुणो, लेश्यानां तिसृणामपि जह सुरहिकुसुमगन्धो, गन्धवासाण पिस्समाणाणं । एत्तो वि अणन्तगुणो, पसत्थलेसाण तिण्हं पि ॥१७॥
यथासुरभिकुसुमगन्धः, गन्धवासानामप्रशस्तानाम् ।। , इतोप्यनन्तगुणः, प्रशस्तलेश्यानाम् तिटणामपि ॥१७॥ जह करगयस्स फासो, गोजिन्भाए य सागपत्ताणं । एत्तो वि अणन्तगुणो, लेसाणं अप्पसत्याणं यथा ऋकचस्य स्पर्श:, गोजिह्वायाश्च सागपत्राणाम् ।। इतोऽप्यनन्तगुणः; लेश्यानामप्रशस्तानाम् ॥१८॥ जह दूरस्स व फासो, नवणीयस्स व सिरीसकुसुमाणं । पत्तो वि अणन्तगुणो, पसत्थलेसाण तिण्हं पि ॥१६ यथा 'बूरस्येव स्पर्शः, नवनीतस्येव शिरीषकुसुमानाम् । इतोप्यनन्तगुणः, प्रशस्तलेश्यानां तिसृणामपि ॥१९॥ १ द्राक्षनो. २ वनस्पति विशेष.
-
-