Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 362
________________ ३८३ ॥२३॥ ॥२३॥ ॥२४॥ ॥२४॥ ॥२५॥ उत्तराध्ययनसूत्र अध्ययनं ३६. वणो जे भवे नीले, भइए से 3 गन्धयो । रसो फासो चेव, भइए संठाणमोवि य वर्णतो यो भवेन्नीलः, भाज्यः स तु गन्धतः । . रसत: स्पर्शतश्चैव, भाज्यःसंस्थानतोऽपि च वण्यायो लोहिए जे उ, भइए से उ गधनी । रसो फासो चेव, भइए संठाणमोवि य वर्णतो लोहितो यस्तु, भाज्यः स तुं गन्धतः । रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च चण्णो पीयर जे उ, भइए से उ गन्धयो । रसो फासश्रो चेव, भइए संठाणमोवि य वर्णतः पीतो यस्तु, भाज्यः स तु गंधतः । । । । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि चं वण्णायो सुकिले जे उ, भइए से उ गन्धयो । रसो फासो चेव, भइए संठाणमोवि य वर्णतः शुक्लो यस्तु, भाज्य: स तु गन्धतः । रसत: स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि चं गन्धयो जे भवे सुब्भी, भइए से उ वणयो । रसो फासो चेवं, भइए संठाणमोवि य गंधतो यो भवेत्सुरभिः, भाज्यः स तु वर्णतः। रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च । गधयो जे भवे दुम्भी, भइए से उ वणश्रो । रसो फासो चेव, भइए संठाणमोवि य गन्धतो यो भवेद् दुरभिः, भाज्यः स तु वर्णतः । रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च ॥२५॥ Rn ॥२६॥ ॥२७॥ ॥२७ ॥२८॥ ॥२८॥

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427