Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 370
________________ उत्तराध्ययनसूत्रं श्रध्ययनं ३६ दुविहा पुढवीजीवा य, सुहुमा वायरा तहा । पज्जत्तमपज्जत्ता, एवमेव दुहा पुणे ॥७०॥ ॥७१॥ द्विविधाः पृथ्वीजीवाश्च, सूक्ष्मा वाढरास्तथा । पर्याप्ता अपर्याप्ताश्च, एवमेव द्विधा पुनः वायरा जे उपजत्ता, दुविहा ते वियाहिया । सहा खरा य बोधव्वा, सण्हा सत्तविहा तहिं बाद ये तु पर्याप्ताः, द्विविधास्ते व्याख्याताः । ऋक्षणा. खराश्च वोडव्याः, श्लक्ष्णाः सप्तविधास्तत्र ॥ ७१ ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा पण्डुपणगमट्टिया, खरा छत्तीसईविहा ૧ ॥७०॥ હી ॥७२॥ ॥७३॥ कृष्णा नीलाश्वरुधिराश्च, हरिद्राः शुकास्तथा । पाण्डुवर्णा पनकमृत्तिका, खराष्टथ्वीषटूत्रिशद्वविधा पुढवी व सक्करा बालुवा य, उबले सिला व लोणसे । प्रय तम्त्र तउय-सीसग रूप्प- सुवण्णे य वइरे य पृथ्वी च शर्करा वालुका च, उपलः शिला च लवणोंषौ । यस्ताम्रत्रपुकसीसक, रूप्यसुवर्ण वज्राणि च हरियाले हिंगुलुए, मणोसिला सासगंजण पवाले । अध्भपडलम्भवालय, दायरकार मणिविहाणे 1193,11 {lsall ॥७४॥ हरितालो हिगुलकः, मनः शीला सासकोऽजनं प्रवालम् । अभ्रपटलमभ्रवालुका, वादकाये (च) मणिविधानानि गोमेजर य रुयगे, श्रंके फलिहे य लोहियक्खे थ 1 मरगय-मसारगल्ले, भुयमोयग - इन्दनीले य nel गोमेदकश्च रुचक, अंकरत्नं स्फटिकरत्नं च लोहिताग्न्य मणिच । मरकतमणिर्मसारगडः, भुजगमोचक मणिश्वेन्द्रनीलरत्नंच ॥७५॥ १ नरम २ कट ३ घणी मीग्री वू. ४ वज्र (होरो ).

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427