________________
उत्तराध्ययनसूत्रं श्रध्ययनं ३६
दुविहा पुढवीजीवा य, सुहुमा वायरा तहा । पज्जत्तमपज्जत्ता, एवमेव दुहा पुणे
॥७०॥
॥७१॥
द्विविधाः पृथ्वीजीवाश्च, सूक्ष्मा वाढरास्तथा । पर्याप्ता अपर्याप्ताश्च, एवमेव द्विधा पुनः वायरा जे उपजत्ता, दुविहा ते वियाहिया । सहा खरा य बोधव्वा, सण्हा सत्तविहा तहिं बाद ये तु पर्याप्ताः, द्विविधास्ते व्याख्याताः । ऋक्षणा. खराश्च वोडव्याः, श्लक्ष्णाः सप्तविधास्तत्र ॥ ७१ ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा पण्डुपणगमट्टिया, खरा छत्तीसईविहा
૧
॥७०॥
હી
॥७२॥
॥७३॥
कृष्णा नीलाश्वरुधिराश्च, हरिद्राः शुकास्तथा । पाण्डुवर्णा पनकमृत्तिका, खराष्टथ्वीषटूत्रिशद्वविधा पुढवी व सक्करा बालुवा य, उबले सिला व लोणसे । प्रय तम्त्र तउय-सीसग रूप्प- सुवण्णे य वइरे य पृथ्वी च शर्करा वालुका च, उपलः शिला च लवणोंषौ । यस्ताम्रत्रपुकसीसक, रूप्यसुवर्ण वज्राणि च हरियाले हिंगुलुए, मणोसिला सासगंजण पवाले । अध्भपडलम्भवालय, दायरकार मणिविहाणे
1193,11
{lsall
॥७४॥
हरितालो हिगुलकः, मनः शीला सासकोऽजनं प्रवालम् । अभ्रपटलमभ्रवालुका, वादकाये (च) मणिविधानानि गोमेजर य रुयगे, श्रंके फलिहे य लोहियक्खे थ 1 मरगय-मसारगल्ले, भुयमोयग - इन्दनीले य
nel
गोमेदकश्च रुचक, अंकरत्नं स्फटिकरत्नं च लोहिताग्न्य मणिच । मरकतमणिर्मसारगडः, भुजगमोचक मणिश्वेन्द्रनीलरत्नंच ॥७५॥ १ नरम २ कट ३ घणी मीग्री वू. ४ वज्र (होरो ).