________________
३६०
जैन सिद्धांत पाठमाळा.
उस्सेहो जेसि जो होइ, भवम्मि चरिमम्मि उ : तिभागहीणो तत्तो य, सिद्धाणोगाहणा भवे 'उत्सेधो यस्य यो भवति, भवे चरमे तु । तृतीयभागहीना ततश्च सिद्धानामवगाहना भवेत्
तु
एगत्तेण साईया, अपज्जवसियाचि य । पुहतेण प्रणाइया, अपज्जवसियावि य एकत्वेन सादिकाः, अपर्यवसिता अपि च । ष्टथक्त्वेनानादिकाः, अपर्यवसिता श्रपि च रुविण जीवघणा, नाणदंसणसन्निया । अलं सुई संपन्ना, उवमा जस्स नत्थि उ रूपिणो जीवधनाः, ज्ञानदर्शनसंज्ञिताः । अतुलं सुख संपन्नाः, उपमा यस्य नास्ति लोगेगदेसे ते सब्बे, माणदंसणसन्निया । संसारपार नित्थिण्णा, सिद्धिं वराहं गया लोकादेशे ते सर्वे, ज्ञानदर्शनसंज्ञिताः । - संसारपार निस्तीर्णाः सिद्धिं वरगतिं गताः संसारत्था उ जे जीवां, दुविहा ते वियाहिया । तसां य थावरा चैव, थावरा तिविहा तहि संसारस्यास्तु ये जीवाः, द्विविधास्ते व्याख्याताः । साश्व स्थावराचैव स्थावरा स्त्रिविधास्तत्र पुढवी भाउजीवा य, तहेव यं. वणस्सई । tar थावरा तिविहा, तेसिं भेए सुणेह मे पृथिव्यवजीवाश्च तथैव च वनस्पतिजीवाः ।एत्येते स्थावरास्त्रिविधा:, तेषां भेदान्शृणुत मे.
1
·
S
१ ऊंचाई २ शरीरनो खाली भाग पुराइ जवाथो घन ३
1
॥६४॥
॥६४॥
॥ ६५॥
॥६५॥
॥६६॥
॥६६॥
॥
॥६७॥
॥च
॥६८॥
fell
॥६९॥
जे सुखनी.