________________
उत्तराध्ययन सूत्रं अध्ययन ३६.
३६
100
पचचत्वारिंशत्शतसहस्राणि, योजनानां त्वायता। . , तावती चैव विस्तीर्णा, त्रिगुणस्तस्या एव परिरयः(परिधिः)॥५८|| अट्ठजोयणबाहुला, सा मज्झम्मि वियाहिया । परिहायन्ती चरिमन्ते, मच्छिपत्ताउ तणुयरी ॥५॥ अप्टयोजनवाहल्या, सा मध्ये व्याख्याता ।। परिहीयमाना चरमान्ते, मक्षिकापत्रात्तनुतरा ॥१९॥ अजुणसुवण्णगई, सा पुढची निम्मला सहावेण । उत्ताणगच्छत्तगसठिया य, भणिया जिणवरेहि 'अर्जुनसुवर्णकमयी, सा पृथ्वी निर्मला स्वभावेन । उत्तानकच्छत्रसंस्थिता च, भणिता जिनवरैः ॥६॥ संखककुंदसंकासा, पण्डुरा निम्मला सुहा । सीयाए जोयणे तत्तो, लोयन्ता उ वियाहियो ॥ शखांककुन्दसंकाशा, पाण्डुरा निर्मला शुभा | सीताभिधाया योजने ततः, लोकान्तस्तु व्याख्यातः ॥६॥ जोयणस्स उ जो तत्थ, कोसो उपरिमो भवे ।। तस्स कोसस्स छन्भाए, सिद्धाणोगाहणा भवेश योजनस्य तु यस्तत्र, क्रोश उपरिवर्ती भवेत् । . तस्य क्रोशस्य षइ भागे, सिद्धानामवगाहना भवेत् ॥६२॥ तत्य सिद्धा महाभागा, लोगगम्मि पइट्टिया। । । भवपपंचसो मुक्का, सिद्धिं वरगई गया ॥३॥ तत्र सिद्धा महाभागाः, लोकाग्रे प्रतिष्ठिताः। भवप्रपञ्चोन्मुक्ताः, सिद्धि वरगति गताः ॥३॥ १ सफेद सुवर्णपट जेवी २ ३३३ धनुष्य ने ३२ मांगळ.