________________
जैन सिद्धांत पाठमाळा.
उक्कोसोगाहणाए य, सिज्मन्ते जुगवं दुवे । चत्तारि जहन्नाए, मज्मे अत्तर संयं
॥५३॥ उत्कृष्टावगाहनायां च, सिध्यतो युगपटू हौं । चत्वारो जघन्यावगाहनायां, मध्यमावगाहनायामण्टोत्तरं शतम् ।। चउरुहलोए य दुवे समुद्दे, तो जले वीसमहे तहेव य । सय च अहुत्तरं तिरियलाए, समएणेगेण सिझई धुवं ॥५४॥ चत्वार उर्ध्वलोके च हौं समुद्रे, त्रयो जले विशतिरधोलोकेतथैवच । शतंचाष्टोत्तरं तिर्यग्लोके समयएकस्मिन् सिध्यन्ति ध्रुवम् ॥५४॥ कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया । कहि बोन्दि चइताणं, कत्थ गन्तूण सिझई
क्व प्रतिहताः सिद्धाः, क्व सिद्धाः प्रतिष्ठिताः । क्व शरीरं त्यक्त्वा, कुत्र गत्वा सिध्यन्ति ॥१६॥ अलोए पडिहया सिद्धा, लोयग्गे य पहिया । इहं बोन्दि चहत्ताणं, तत्थ गन्तूण सिज्मई
अलोके प्रतिहताः सिद्धाः, लोकाग्रे च प्रतिष्ठिताः । इह शरीरं त्यक्त्वा, तत्र गत्वा सिध्यन्ति ॥५६॥ बारसहि जोयणेहि, सबढस्सुवरि भवे । सिपम्भारनामा उ, पुढवी छत्तसंठिया द्वादशभियोजनेः, सर्वार्थस्योपरि भवेत् । ईषत्मागभारनाम्नी तु, प्रथिवी छत्रसंस्थिता ॥५॥ 'णयालसयसहस्सा, जोयणाणं तु प्रायया । वयं चेव विस्थिण्णा, तिगुणो तरसेव परिरो ॥१८॥ १ पाच मनुत्तर-विनानो पैकी पाचन विमान, २ आकार.