________________
-
उत्तराध्ययनसूत्रं अध्ययनं ३६. ३८७ एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुन्बसो
एषाऽजीवविभक्तिः, समासेन व्याख्याता । । इतो जीवविभक्ति, वदयाम्यनुपूर्व्या
॥४७|| संसारत्या य सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वृत्ता, तं मे कित्तयो सुण .. ॥८ ससारस्थाश्च सिद्धाश्च, द्विविधा जीवा व्याख्याताः। सिद्धा अनेकविधा उक्ता , तान्मे कीर्तयत। शृणु - ॥४८|| इत्थी पुरिससिद्धा य, तहेव य नपुंसगा। सलिगे अन्नलिगे य, गिहिलिगे तहेब य
ell स्त्रीसिद्धाः पुरुषसिद्धाश्च, तथैव च नपुंसकाः । । म्वलिगा अन्यलिगाश्च, गृहिलिगास्तथैव च ॥६॥ उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उई अहे य तिरियं च, समुइम्मि जम्मि य . ॥५०॥
उत्कृष्टावगाहनाया. च, जघन्यमव्यमयोश्च । उर्ध्वमधश्चतिर्यक् च, समुद्रे जले च
॥६॥ दस य नपुंसएसु, वीसं इत्थियातु य । पुरिसेप्नु य अठसय, समएणेगेण सिकाई दश च नपुंसकेषु, विशतिः स्त्रीषु च। पुरुषेषुचाष्टाधिकगतं, समय एकस्मिन् सिध्यन्ति ॥१॥ चत्तारि य गिहलिगे, अन्नलिगे दसेव य । सलिंगेण अहसयं, समपणेगेण सिमई
चत्वारश्च गृहलिंगे, अन्यलिगे दशेव च । स्वालिगेनाष्टाधिकशत, समय एकस्मिन् मिव्यन्ति ॥१२॥