SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ॥४॥ ॥४२॥ जैन सिद्धांत पाठमाळा. फासो लुक्खए जे उ, भइए से उ वण्णश्रो । गन्धो रसो चेव, भइए संठाणमोवि य स्पर्शतो रूक्षों यस्तु, भाज्यः स तु वर्णतः। गन्धतो रसतश्चैव, भाज्य: संस्थानतोऽपि च परिमंडलसंठाणे, भइए से उ वणो । गन्धमो रसो चेव, भइए से फासमोवि य परिमण्डलसंस्थाने, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपि च संठाणो भवे बट्टे, भइए से उ वण्णयो । गन्धो रसो चेव, भइए से फासोवि य संस्थानतो भवेदू वृत्तः, भाज्यः स तु, वर्णतः । गन्धतो रसतश्चैव, भाज्य: स स्पर्शतोऽपि च संठाणयो भवे तसे, भइए से उ वण्णो । गन्धयो रसमो चेव, भइए से फासोवि य संस्थानतो भवेत् त्र्यसः, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपि च संठाणो जे चउरंसे, भइए से उ वण्णयो। गन्धयो रसयो चेव, भइए से फासोवि य संस्थानतोयश्चतुरस्त्रः, भाज्यः स तु वर्णत. । गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपि च जे पाययसंठाणे, भइए से उ वणो । गन्धयो रसमो वेव, मइए से फासोवि व य आयतसंस्थानः, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्य: स्पर्शतोऽपि च Heen THANH ॥४४॥ ।४५॥ ॥४॥ ॥४६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy