________________
उत्तराध्ययन सूत्रं अध्ययनं ३६.
फासयो मउप जे उ, भइए से उ वण्णओ । गन्धरसो चेव, भइ संठाणवि य स्पर्शतो मृदुको यस्तु, भाज्यः स तु वर्णत । गन्धतो रसतश्चैव, भाज्य संस्थानतोऽपि च फासो गुरुप जे उ, भडए से उ वण्णा । गन्धो रसश्रो चेव, भए संठाणवि य स्पर्शतो गुरुको यस्तु, भाज्यः स तु वर्णत' । गन्धतो रसतश्चैव, भाज्यः सस्थानतोऽपि च फासो लहुए जे उ, भइए से उ वण्णयो । गन्धो रस चेव, भइए संठाणोवि य स्पर्शतो लघुको यस्तु, भाज्यः स तु वर्णतः गन्धतो रसतश्चैव, भाज्यः सस्थानतोऽपि च फासो सीयए जे उ, भइए से उ वण्णश्रो । गन्ध रस चेव, भडए काणयवि य
स्पर्शतः शीतो यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च फासो उण्हर जे उ, भइए से उ वण्णश्रो । गन्धओ रस चेव, भइए संठाणओवि य स्पर्शत उष्णो यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च फासो निद्ध जे उ, भद्दर से उ वण्णयो । गन्धरसचेच भइए संठाणोवि य
स्पर्शतः स्निग्धोयन्तु, भाज्यः स तु वर्णतः । रान्तो रमतत्रैव, भाज्यः सस्थानतोऽपि च
३८५
||३५||
॥३५॥
॥३६॥
॥३६॥
ફી
॥३७॥
||३८||
॥३८॥
॥३९॥
॥३९॥
॥२०॥
118011