________________
३६२ जैन सिद्धांत पाठमाळा. चन्दण-गेश्य हंसगम्भे, पुलए सोगन्धिएय बोधव्ये । चन्दप्पहवेरुलिए, जलकन्ते सूरकन्ते य
॥७॥ चंदनं गैरिकमणिहंसगर्भः, पुलकः सौगन्धिकश्च बोहव्यः ।
चन्द्रप्रभो वैडूर्यः, जलकान्तः *सूर्यकान्तश्च ॥७६॥ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया
॥७७॥ एते खरएरव्याः, भेदाः पत्रिशदाख्याताः । एकविधाअनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥७७॥ सुहमा सबलोगम्मि, लोगटेसे य वायरा । इत्तो कालविभागं तु, बुच्छ तेसिं चउन्विहं
सूक्ष्माः सर्वलोके, 'लोकदेशे च बादराः । इत: कालविभागं तु, वदये तेषां चतुर्विधम् संतई पप्पणाईया, अपजवसियावि य । ठिई पडुच साईया, सपजवसियावि य । Beall संतति प्राप्यानादिकाः, अपयवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥७९॥ बावीससहस्साई, वासाणुक्कासिया भवे । पाउठिई पुढवीणं, अन्तोमुहत्तं जहनयं
100 द्वाविंशतिसहस्राणि, वर्षाणामुत्लष्टा (स्थितिः) भवेत् ।
आयुः स्थितिः पृथ्वीकायानां, अन्तर्मुहूर्त जघन्यका ॥८॥ असंखकालमुक्कासं, अन्तोमुहत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुचनो
॥६॥ असख्यकालमुत्छष्टा, अन्तर्मुहूर्त जघन्यका । कायस्थितिः पृथ्वीकायजीवानां, तं काय त्वमुंचताम् ॥१॥
* रत्न प्रभादि पृथ्वीमा मणिना भेदना नाम १८ छे छता गोमेदकयो सूर्यकातमणि सुधी १४ज गणवा. १ रत्नप्रभादि पृथ्वीमा.
-