________________
उत्तराध्ययनसूत्रं अध्ययनं ३६
॥२॥
॥३॥
॥४॥
॥४॥
अणन्तकालमुक्कासं, श्रन्तोमुहुत्तं जहन्नयं । विजम्मि सए काए, पुढविजीवाण अन्तरं
अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकं । वित्यक्ते स्वकेकाये, पृथ्वीनीवानामन्तरम् एपसि वणनो चेव, गन्धो रसफासो । संठाणदेसश्रो वावि, विहाणाई सहस्ससो एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः दुविहा श्राऊजीवा उ, सुहमा वायरा तहा । राजत्तमपजत्ता, एवमेए दुहा पुणो द्विविधा अब्जीवास्तु, सूदमा वादरास्तथा । पयोप्ता अपर्याप्ताः, एवमेते द्विधा पुनः वायरा जे उ पजता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरतणु महिया हिमे बादरा ये तु पर्याप्ताः, पंचधा ते प्रकीर्तिताः।
शुद्धोदकं चावश्यायः, 'हरतनुमहिकाहिमम् पविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः । सूक्ष्माः सर्वलोके, लोकदेशे च वादराः सन्तई पप्पणाई एया, अपज्जवसियावि य । ठिई पडुच साईया, सपजवसियावि य
सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपिं च १ ठगनो झीणो वरसाद २ तृणाग्र जलविंडु.
॥८५॥
॥८६॥
115७॥
॥७॥