________________
जैन सिद्धांत पाठमाळा.
सत्तेव सहस्साई, वासाणुक्कासिया भवे । पाउठिई आऊणं, अन्तोमुहत्तं जहनिया
॥८॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् । आयु:स्थितिरपां, अन्तर्मुहूर्त जघन्यका
॥८॥ असंखकालमुक्कासं, अन्तोमुहत्तं जहन्नथे । । काठिई श्राऊणं, तं काय तु अमुंची
असंख्येयकालमुत्सृष्टा, अन्तर्मुहूर्त जघन्यका ।' कायस्थितिरपां, तं कायं त्वमुंचताम्
||८९॥ अणन्तकालमुक्कांसं, अन्तोमुहत्तं जहन्नयं । ' विजम्मि सए काए, पाऊजीवाण अन्तरं
॥३०॥ अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, अप्कायजीवानामन्तरम् ॥९ ॥ एएति चण्णो चेव, गन्धयो रसफासों । संठाणदेसयों वावि, विहाणाई सहस्ससो
॥९॥ एतेषांवर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः
॥९॥ दुविहा वणस्सईजीवा, सुहमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणों
॥३२॥ द्विविधा वनस्पतिजीवाः, सूक्ष्मा बादरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः ॥१२॥ वायरा जे उ पजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य
॥३३॥ बादरा ये तु पर्याप्ताः, द्विविधास्ते व्याख्याताः । 'साधारणशरीराश्च, प्रत्येकाश्च तथैव च १ अनंतजीवो एक शरीरमा होय तेवा जीवो. २ एक शरीरमा एक जीव होय ते.
॥१३॥