Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
३६२ जैन सिद्धांत पाठमाळा. चन्दण-गेश्य हंसगम्भे, पुलए सोगन्धिएय बोधव्ये । चन्दप्पहवेरुलिए, जलकन्ते सूरकन्ते य
॥७॥ चंदनं गैरिकमणिहंसगर्भः, पुलकः सौगन्धिकश्च बोहव्यः ।
चन्द्रप्रभो वैडूर्यः, जलकान्तः *सूर्यकान्तश्च ॥७६॥ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया
॥७७॥ एते खरएरव्याः, भेदाः पत्रिशदाख्याताः । एकविधाअनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥७७॥ सुहमा सबलोगम्मि, लोगटेसे य वायरा । इत्तो कालविभागं तु, बुच्छ तेसिं चउन्विहं
सूक्ष्माः सर्वलोके, 'लोकदेशे च बादराः । इत: कालविभागं तु, वदये तेषां चतुर्विधम् संतई पप्पणाईया, अपजवसियावि य । ठिई पडुच साईया, सपजवसियावि य । Beall संतति प्राप्यानादिकाः, अपयवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥७९॥ बावीससहस्साई, वासाणुक्कासिया भवे । पाउठिई पुढवीणं, अन्तोमुहत्तं जहनयं
100 द्वाविंशतिसहस्राणि, वर्षाणामुत्लष्टा (स्थितिः) भवेत् ।
आयुः स्थितिः पृथ्वीकायानां, अन्तर्मुहूर्त जघन्यका ॥८॥ असंखकालमुक्कासं, अन्तोमुहत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुचनो
॥६॥ असख्यकालमुत्छष्टा, अन्तर्मुहूर्त जघन्यका । कायस्थितिः पृथ्वीकायजीवानां, तं काय त्वमुंचताम् ॥१॥
* रत्न प्रभादि पृथ्वीमा मणिना भेदना नाम १८ छे छता गोमेदकयो सूर्यकातमणि सुधी १४ज गणवा. १ रत्नप्रभादि पृथ्वीमा.
-

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427